Declension table of utkaṇṭhā

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhā utkaṇṭhe utkaṇṭhāḥ
Vocativeutkaṇṭhe utkaṇṭhe utkaṇṭhāḥ
Accusativeutkaṇṭhām utkaṇṭhe utkaṇṭhāḥ
Instrumentalutkaṇṭhayā utkaṇṭhābhyām utkaṇṭhābhiḥ
Dativeutkaṇṭhāyai utkaṇṭhābhyām utkaṇṭhābhyaḥ
Ablativeutkaṇṭhāyāḥ utkaṇṭhābhyām utkaṇṭhābhyaḥ
Genitiveutkaṇṭhāyāḥ utkaṇṭhayoḥ utkaṇṭhānām
Locativeutkaṇṭhāyām utkaṇṭhayoḥ utkaṇṭhāsu

Adverb -utkaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria