Declension table of utkṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeutkṛṣṭam utkṛṣṭe utkṛṣṭāni
Vocativeutkṛṣṭa utkṛṣṭe utkṛṣṭāni
Accusativeutkṛṣṭam utkṛṣṭe utkṛṣṭāni
Instrumentalutkṛṣṭena utkṛṣṭābhyām utkṛṣṭaiḥ
Dativeutkṛṣṭāya utkṛṣṭābhyām utkṛṣṭebhyaḥ
Ablativeutkṛṣṭāt utkṛṣṭābhyām utkṛṣṭebhyaḥ
Genitiveutkṛṣṭasya utkṛṣṭayoḥ utkṛṣṭānām
Locativeutkṛṣṭe utkṛṣṭayoḥ utkṛṣṭeṣu

Compound utkṛṣṭa -

Adverb -utkṛṣṭam -utkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria