सुबन्तावली ?उतवती

Roma

स्त्रीएकद्विबहु
प्रथमाउतवती उतवत्यौ उतवत्यः
सम्बोधनम्उतवति उतवत्यौ उतवत्यः
द्वितीयाउतवतीम् उतवत्यौ उतवतीः
तृतीयाउतवत्या उतवतीभ्याम् उतवतीभिः
चतुर्थीउतवत्यै उतवतीभ्याम् उतवतीभ्यः
पञ्चमीउतवत्याः उतवतीभ्याम् उतवतीभ्यः
षष्ठीउतवत्याः उतवत्योः उतवतीनाम्
सप्तमीउतवत्याम् उतवत्योः उतवतीषु

समास उतवति उतवती

अव्यय ॰उतवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria