Declension table of utathya

Deva

MasculineSingularDualPlural
Nominativeutathyaḥ utathyau utathyāḥ
Vocativeutathya utathyau utathyāḥ
Accusativeutathyam utathyau utathyān
Instrumentalutathyena utathyābhyām utathyaiḥ utathyebhiḥ
Dativeutathyāya utathyābhyām utathyebhyaḥ
Ablativeutathyāt utathyābhyām utathyebhyaḥ
Genitiveutathyasya utathyayoḥ utathyānām
Locativeutathye utathyayoḥ utathyeṣu

Compound utathya -

Adverb -utathyam -utathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria