सुबन्तावली उत२

Roma

पुमान्एकद्विबहु
प्रथमाउतः उतौ उताः
सम्बोधनम्उत उतौ उताः
द्वितीयाउतम् उतौ उतान्
तृतीयाउतेन उताभ्याम् उतैः उतेभिः
चतुर्थीउताय उताभ्याम् उतेभ्यः
पञ्चमीउतात् उताभ्याम् उतेभ्यः
षष्ठीउतस्य उतयोः उतानाम्
सप्तमीउते उतयोः उतेषु

समास उत

अव्यय ॰उतम् ॰उतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria