Declension table of uruśṛṅga

Deva

NeuterSingularDualPlural
Nominativeuruśṛṅgam uruśṛṅge uruśṛṅgāṇi
Vocativeuruśṛṅga uruśṛṅge uruśṛṅgāṇi
Accusativeuruśṛṅgam uruśṛṅge uruśṛṅgāṇi
Instrumentaluruśṛṅgeṇa uruśṛṅgābhyām uruśṛṅgaiḥ
Dativeuruśṛṅgāya uruśṛṅgābhyām uruśṛṅgebhyaḥ
Ablativeuruśṛṅgāt uruśṛṅgābhyām uruśṛṅgebhyaḥ
Genitiveuruśṛṅgasya uruśṛṅgayoḥ uruśṛṅgāṇām
Locativeuruśṛṅge uruśṛṅgayoḥ uruśṛṅgeṣu

Compound uruśṛṅga -

Adverb -uruśṛṅgam -uruśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria