Declension table of urukrama

Deva

MasculineSingularDualPlural
Nominativeurukramaḥ urukramau urukramāḥ
Vocativeurukrama urukramau urukramāḥ
Accusativeurukramam urukramau urukramān
Instrumentalurukrameṇa urukramābhyām urukramaiḥ urukramebhiḥ
Dativeurukramāya urukramābhyām urukramebhyaḥ
Ablativeurukramāt urukramābhyām urukramebhyaḥ
Genitiveurukramasya urukramayoḥ urukramāṇām
Locativeurukrame urukramayoḥ urukrameṣu

Compound urukrama -

Adverb -urukramam -urukramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria