Declension table of urugāya

Deva

MasculineSingularDualPlural
Nominativeurugāyaḥ urugāyau urugāyāḥ
Vocativeurugāya urugāyau urugāyāḥ
Accusativeurugāyam urugāyau urugāyān
Instrumentalurugāyeṇa urugāyābhyām urugāyaiḥ urugāyebhiḥ
Dativeurugāyāya urugāyābhyām urugāyebhyaḥ
Ablativeurugāyāt urugāyābhyām urugāyebhyaḥ
Genitiveurugāyasya urugāyayoḥ urugāyāṇām
Locativeurugāye urugāyayoḥ urugāyeṣu

Compound urugāya -

Adverb -urugāyam -urugāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria