Declension table of uroṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | uroṣiṣyantī | uroṣiṣyantyau | uroṣiṣyantyaḥ |
Vocative | uroṣiṣyanti | uroṣiṣyantyau | uroṣiṣyantyaḥ |
Accusative | uroṣiṣyantīm | uroṣiṣyantyau | uroṣiṣyantīḥ |
Instrumental | uroṣiṣyantyā | uroṣiṣyantībhyām | uroṣiṣyantībhiḥ |
Dative | uroṣiṣyantyai | uroṣiṣyantībhyām | uroṣiṣyantībhyaḥ |
Ablative | uroṣiṣyantyāḥ | uroṣiṣyantībhyām | uroṣiṣyantībhyaḥ |
Genitive | uroṣiṣyantyāḥ | uroṣiṣyantyoḥ | uroṣiṣyantīnām |
Locative | uroṣiṣyantyām | uroṣiṣyantyoḥ | uroṣiṣyantīṣu |