सुबन्तावली उरणक

Roma

पुमान्एकद्विबहु
प्रथमाउरणकः उरणकौ उरणकाः
सम्बोधनम्उरणक उरणकौ उरणकाः
द्वितीयाउरणकम् उरणकौ उरणकान्
तृतीयाउरणकेन उरणकाभ्याम् उरणकैः उरणकेभिः
चतुर्थीउरणकाय उरणकाभ्याम् उरणकेभ्यः
पञ्चमीउरणकात् उरणकाभ्याम् उरणकेभ्यः
षष्ठीउरणकस्य उरणकयोः उरणकानाम्
सप्तमीउरणके उरणकयोः उरणकेषु

समास उरणक

अव्यय ॰उरणकम् ॰उरणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria