सुबन्तावली उरण

Roma

पुमान्एकद्विबहु
प्रथमाउरणः उरणौ उरणाः
सम्बोधनम्उरण उरणौ उरणाः
द्वितीयाउरणम् उरणौ उरणान्
तृतीयाउरणेन उरणाभ्याम् उरणैः उरणेभिः
चतुर्थीउरणाय उरणाभ्याम् उरणेभ्यः
पञ्चमीउरणात् उरणाभ्याम् उरणेभ्यः
षष्ठीउरणस्य उरणयोः उरणानाम्
सप्तमीउरणे उरणयोः उरणेषु

समास उरण

अव्यय ॰उरणम् ॰उरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria