Declension table of uptagāḍha

Deva

MasculineSingularDualPlural
Nominativeuptagāḍhaḥ uptagāḍhau uptagāḍhāḥ
Vocativeuptagāḍha uptagāḍhau uptagāḍhāḥ
Accusativeuptagāḍham uptagāḍhau uptagāḍhān
Instrumentaluptagāḍhena uptagāḍhābhyām uptagāḍhaiḥ uptagāḍhebhiḥ
Dativeuptagāḍhāya uptagāḍhābhyām uptagāḍhebhyaḥ
Ablativeuptagāḍhāt uptagāḍhābhyām uptagāḍhebhyaḥ
Genitiveuptagāḍhasya uptagāḍhayoḥ uptagāḍhānām
Locativeuptagāḍhe uptagāḍhayoḥ uptagāḍheṣu

Compound uptagāḍha -

Adverb -uptagāḍham -uptagāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria