Declension table of upta_1

Deva

MasculineSingularDualPlural
Nominativeuptaḥ uptau uptāḥ
Vocativeupta uptau uptāḥ
Accusativeuptam uptau uptān
Instrumentaluptena uptābhyām uptaiḥ uptebhiḥ
Dativeuptāya uptābhyām uptebhyaḥ
Ablativeuptāt uptābhyām uptebhyaḥ
Genitiveuptasya uptayoḥ uptānām
Locativeupte uptayoḥ upteṣu

Compound upta -

Adverb -uptam -uptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria