Declension table of upaśruta

Deva

MasculineSingularDualPlural
Nominativeupaśrutaḥ upaśrutau upaśrutāḥ
Vocativeupaśruta upaśrutau upaśrutāḥ
Accusativeupaśrutam upaśrutau upaśrutān
Instrumentalupaśrutena upaśrutābhyām upaśrutaiḥ upaśrutebhiḥ
Dativeupaśrutāya upaśrutābhyām upaśrutebhyaḥ
Ablativeupaśrutāt upaśrutābhyām upaśrutebhyaḥ
Genitiveupaśrutasya upaśrutayoḥ upaśrutānām
Locativeupaśrute upaśrutayoḥ upaśruteṣu

Compound upaśruta -

Adverb -upaśrutam -upaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria