Declension table of ?upaśada

Deva

MasculineSingularDualPlural
Nominativeupaśadaḥ upaśadau upaśadāḥ
Vocativeupaśada upaśadau upaśadāḥ
Accusativeupaśadam upaśadau upaśadān
Instrumentalupaśadena upaśadābhyām upaśadaiḥ upaśadebhiḥ
Dativeupaśadāya upaśadābhyām upaśadebhyaḥ
Ablativeupaśadāt upaśadābhyām upaśadebhyaḥ
Genitiveupaśadasya upaśadayoḥ upaśadānām
Locativeupaśade upaśadayoḥ upaśadeṣu

Compound upaśada -

Adverb -upaśadam -upaśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria