सुबन्तावली ?उपशद

Roma

पुमान्एकद्विबहु
प्रथमाउपशदः उपशदौ उपशदाः
सम्बोधनम्उपशद उपशदौ उपशदाः
द्वितीयाउपशदम् उपशदौ उपशदान्
तृतीयाउपशदेन उपशदाभ्याम् उपशदैः उपशदेभिः
चतुर्थीउपशदाय उपशदाभ्याम् उपशदेभ्यः
पञ्चमीउपशदात् उपशदाभ्याम् उपशदेभ्यः
षष्ठीउपशदस्य उपशदयोः उपशदानाम्
सप्तमीउपशदे उपशदयोः उपशदेषु

समास उपशद

अव्यय ॰उपशदम् ॰उपशदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria