Declension table of upaśāntiprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeupaśāntiprakaraṇam upaśāntiprakaraṇe upaśāntiprakaraṇāni
Vocativeupaśāntiprakaraṇa upaśāntiprakaraṇe upaśāntiprakaraṇāni
Accusativeupaśāntiprakaraṇam upaśāntiprakaraṇe upaśāntiprakaraṇāni
Instrumentalupaśāntiprakaraṇena upaśāntiprakaraṇābhyām upaśāntiprakaraṇaiḥ
Dativeupaśāntiprakaraṇāya upaśāntiprakaraṇābhyām upaśāntiprakaraṇebhyaḥ
Ablativeupaśāntiprakaraṇāt upaśāntiprakaraṇābhyām upaśāntiprakaraṇebhyaḥ
Genitiveupaśāntiprakaraṇasya upaśāntiprakaraṇayoḥ upaśāntiprakaraṇānām
Locativeupaśāntiprakaraṇe upaśāntiprakaraṇayoḥ upaśāntiprakaraṇeṣu

Compound upaśāntiprakaraṇa -

Adverb -upaśāntiprakaraṇam -upaśāntiprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria