Declension table of upaśānta

Deva

NeuterSingularDualPlural
Nominativeupaśāntam upaśānte upaśāntāni
Vocativeupaśānta upaśānte upaśāntāni
Accusativeupaśāntam upaśānte upaśāntāni
Instrumentalupaśāntena upaśāntābhyām upaśāntaiḥ
Dativeupaśāntāya upaśāntābhyām upaśāntebhyaḥ
Ablativeupaśāntāt upaśāntābhyām upaśāntebhyaḥ
Genitiveupaśāntasya upaśāntayoḥ upaśāntānām
Locativeupaśānte upaśāntayoḥ upaśānteṣu

Compound upaśānta -

Adverb -upaśāntam -upaśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria