Declension table of upavyūha

Deva

MasculineSingularDualPlural
Nominativeupavyūhaḥ upavyūhau upavyūhāḥ
Vocativeupavyūha upavyūhau upavyūhāḥ
Accusativeupavyūham upavyūhau upavyūhān
Instrumentalupavyūhena upavyūhābhyām upavyūhaiḥ upavyūhebhiḥ
Dativeupavyūhāya upavyūhābhyām upavyūhebhyaḥ
Ablativeupavyūhāt upavyūhābhyām upavyūhebhyaḥ
Genitiveupavyūhasya upavyūhayoḥ upavyūhānām
Locativeupavyūhe upavyūhayoḥ upavyūheṣu

Compound upavyūha -

Adverb -upavyūham -upavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria