Declension table of upavīta

Deva

MasculineSingularDualPlural
Nominativeupavītaḥ upavītau upavītāḥ
Vocativeupavīta upavītau upavītāḥ
Accusativeupavītam upavītau upavītān
Instrumentalupavītena upavītābhyām upavītaiḥ upavītebhiḥ
Dativeupavītāya upavītābhyām upavītebhyaḥ
Ablativeupavītāt upavītābhyām upavītebhyaḥ
Genitiveupavītasya upavītayoḥ upavītānām
Locativeupavīte upavītayoḥ upavīteṣu

Compound upavīta -

Adverb -upavītam -upavītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria