Declension table of upavasathīya

Deva

NeuterSingularDualPlural
Nominativeupavasathīyam upavasathīye upavasathīyāni
Vocativeupavasathīya upavasathīye upavasathīyāni
Accusativeupavasathīyam upavasathīye upavasathīyāni
Instrumentalupavasathīyena upavasathīyābhyām upavasathīyaiḥ
Dativeupavasathīyāya upavasathīyābhyām upavasathīyebhyaḥ
Ablativeupavasathīyāt upavasathīyābhyām upavasathīyebhyaḥ
Genitiveupavasathīyasya upavasathīyayoḥ upavasathīyānām
Locativeupavasathīye upavasathīyayoḥ upavasathīyeṣu

Compound upavasathīya -

Adverb -upavasathīyam -upavasathīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria