Declension table of upavasatha

Deva

MasculineSingularDualPlural
Nominativeupavasathaḥ upavasathau upavasathāḥ
Vocativeupavasatha upavasathau upavasathāḥ
Accusativeupavasatham upavasathau upavasathān
Instrumentalupavasathena upavasathābhyām upavasathaiḥ upavasathebhiḥ
Dativeupavasathāya upavasathābhyām upavasathebhyaḥ
Ablativeupavasathāt upavasathābhyām upavasathebhyaḥ
Genitiveupavasathasya upavasathayoḥ upavasathānām
Locativeupavasathe upavasathayoḥ upavasatheṣu

Compound upavasatha -

Adverb -upavasatham -upavasathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria