Declension table of upavarṣa

Deva

MasculineSingularDualPlural
Nominativeupavarṣaḥ upavarṣau upavarṣāḥ
Vocativeupavarṣa upavarṣau upavarṣāḥ
Accusativeupavarṣam upavarṣau upavarṣān
Instrumentalupavarṣeṇa upavarṣābhyām upavarṣaiḥ upavarṣebhiḥ
Dativeupavarṣāya upavarṣābhyām upavarṣebhyaḥ
Ablativeupavarṣāt upavarṣābhyām upavarṣebhyaḥ
Genitiveupavarṣasya upavarṣayoḥ upavarṣāṇām
Locativeupavarṣe upavarṣayoḥ upavarṣeṣu

Compound upavarṣa -

Adverb -upavarṣam -upavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria