Declension table of upasthita

Deva

NeuterSingularDualPlural
Nominativeupasthitam upasthite upasthitāni
Vocativeupasthita upasthite upasthitāni
Accusativeupasthitam upasthite upasthitāni
Instrumentalupasthitena upasthitābhyām upasthitaiḥ
Dativeupasthitāya upasthitābhyām upasthitebhyaḥ
Ablativeupasthitāt upasthitābhyām upasthitebhyaḥ
Genitiveupasthitasya upasthitayoḥ upasthitānām
Locativeupasthite upasthitayoḥ upasthiteṣu

Compound upasthita -

Adverb -upasthitam -upasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria