Declension table of upasthita

Deva

MasculineSingularDualPlural
Nominativeupasthitaḥ upasthitau upasthitāḥ
Vocativeupasthita upasthitau upasthitāḥ
Accusativeupasthitam upasthitau upasthitān
Instrumentalupasthitena upasthitābhyām upasthitaiḥ upasthitebhiḥ
Dativeupasthitāya upasthitābhyām upasthitebhyaḥ
Ablativeupasthitāt upasthitābhyām upasthitebhyaḥ
Genitiveupasthitasya upasthitayoḥ upasthitānām
Locativeupasthite upasthitayoḥ upasthiteṣu

Compound upasthita -

Adverb -upasthitam -upasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria