Declension table of upasthadaghna

Deva

MasculineSingularDualPlural
Nominativeupasthadaghnaḥ upasthadaghnau upasthadaghnāḥ
Vocativeupasthadaghna upasthadaghnau upasthadaghnāḥ
Accusativeupasthadaghnam upasthadaghnau upasthadaghnān
Instrumentalupasthadaghnena upasthadaghnābhyām upasthadaghnaiḥ upasthadaghnebhiḥ
Dativeupasthadaghnāya upasthadaghnābhyām upasthadaghnebhyaḥ
Ablativeupasthadaghnāt upasthadaghnābhyām upasthadaghnebhyaḥ
Genitiveupasthadaghnasya upasthadaghnayoḥ upasthadaghnānām
Locativeupasthadaghne upasthadaghnayoḥ upasthadaghneṣu

Compound upasthadaghna -

Adverb -upasthadaghnam -upasthadaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria