Declension table of upasthāpaka

Deva

MasculineSingularDualPlural
Nominativeupasthāpakaḥ upasthāpakau upasthāpakāḥ
Vocativeupasthāpaka upasthāpakau upasthāpakāḥ
Accusativeupasthāpakam upasthāpakau upasthāpakān
Instrumentalupasthāpakena upasthāpakābhyām upasthāpakaiḥ upasthāpakebhiḥ
Dativeupasthāpakāya upasthāpakābhyām upasthāpakebhyaḥ
Ablativeupasthāpakāt upasthāpakābhyām upasthāpakebhyaḥ
Genitiveupasthāpakasya upasthāpakayoḥ upasthāpakānām
Locativeupasthāpake upasthāpakayoḥ upasthāpakeṣu

Compound upasthāpaka -

Adverb -upasthāpakam -upasthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria