Declension table of ?upastambhakā

Deva

FeminineSingularDualPlural
Nominativeupastambhakā upastambhake upastambhakāḥ
Vocativeupastambhake upastambhake upastambhakāḥ
Accusativeupastambhakām upastambhake upastambhakāḥ
Instrumentalupastambhakayā upastambhakābhyām upastambhakābhiḥ
Dativeupastambhakāyai upastambhakābhyām upastambhakābhyaḥ
Ablativeupastambhakāyāḥ upastambhakābhyām upastambhakābhyaḥ
Genitiveupastambhakāyāḥ upastambhakayoḥ upastambhakānām
Locativeupastambhakāyām upastambhakayoḥ upastambhakāsu

Adverb -upastambhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria