सुबन्तावली ?उपस्तम्भका

Roma

स्त्रीएकद्विबहु
प्रथमाउपस्तम्भका उपस्तम्भके उपस्तम्भकाः
सम्बोधनम्उपस्तम्भके उपस्तम्भके उपस्तम्भकाः
द्वितीयाउपस्तम्भकाम् उपस्तम्भके उपस्तम्भकाः
तृतीयाउपस्तम्भकया उपस्तम्भकाभ्याम् उपस्तम्भकाभिः
चतुर्थीउपस्तम्भकायै उपस्तम्भकाभ्याम् उपस्तम्भकाभ्यः
पञ्चमीउपस्तम्भकायाः उपस्तम्भकाभ्याम् उपस्तम्भकाभ्यः
षष्ठीउपस्तम्भकायाः उपस्तम्भकयोः उपस्तम्भकानाम्
सप्तमीउपस्तम्भकायाम् उपस्तम्भकयोः उपस्तम्भकासु

अव्यय ॰उपस्तम्भकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria