Declension table of upasarpin

Deva

NeuterSingularDualPlural
Nominativeupasarpi upasarpiṇī upasarpīṇi
Vocativeupasarpin upasarpi upasarpiṇī upasarpīṇi
Accusativeupasarpi upasarpiṇī upasarpīṇi
Instrumentalupasarpiṇā upasarpibhyām upasarpibhiḥ
Dativeupasarpiṇe upasarpibhyām upasarpibhyaḥ
Ablativeupasarpiṇaḥ upasarpibhyām upasarpibhyaḥ
Genitiveupasarpiṇaḥ upasarpiṇoḥ upasarpiṇām
Locativeupasarpiṇi upasarpiṇoḥ upasarpiṣu

Compound upasarpi -

Adverb -upasarpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria