सुबन्तावली उपसर्गनिपातद्योतकत्ववाचकत्वविचार

Roma

पुमान्एकद्विबहु
प्रथमाउपसर्गनिपातद्योतकत्ववाचकत्वविचारः उपसर्गनिपातद्योतकत्ववाचकत्वविचारौ उपसर्गनिपातद्योतकत्ववाचकत्वविचाराः
सम्बोधनम्उपसर्गनिपातद्योतकत्ववाचकत्वविचार उपसर्गनिपातद्योतकत्ववाचकत्वविचारौ उपसर्गनिपातद्योतकत्ववाचकत्वविचाराः
द्वितीयाउपसर्गनिपातद्योतकत्ववाचकत्वविचारम् उपसर्गनिपातद्योतकत्ववाचकत्वविचारौ उपसर्गनिपातद्योतकत्ववाचकत्वविचारान्
तृतीयाउपसर्गनिपातद्योतकत्ववाचकत्वविचारेण उपसर्गनिपातद्योतकत्ववाचकत्वविचाराभ्याम् उपसर्गनिपातद्योतकत्ववाचकत्वविचारैः उपसर्गनिपातद्योतकत्ववाचकत्वविचारेभिः
चतुर्थीउपसर्गनिपातद्योतकत्ववाचकत्वविचाराय उपसर्गनिपातद्योतकत्ववाचकत्वविचाराभ्याम् उपसर्गनिपातद्योतकत्ववाचकत्वविचारेभ्यः
पञ्चमीउपसर्गनिपातद्योतकत्ववाचकत्वविचारात् उपसर्गनिपातद्योतकत्ववाचकत्वविचाराभ्याम् उपसर्गनिपातद्योतकत्ववाचकत्वविचारेभ्यः
षष्ठीउपसर्गनिपातद्योतकत्ववाचकत्वविचारस्य उपसर्गनिपातद्योतकत्ववाचकत्वविचारयोः उपसर्गनिपातद्योतकत्ववाचकत्वविचाराणाम्
सप्तमीउपसर्गनिपातद्योतकत्ववाचकत्वविचारे उपसर्गनिपातद्योतकत्ववाचकत्वविचारयोः उपसर्गनिपातद्योतकत्ववाचकत्वविचारेषु

समास उपसर्गनिपातद्योतकत्ववाचकत्वविचार

अव्यय ॰उपसर्गनिपातद्योतकत्ववाचकत्वविचारम् ॰उपसर्गनिपातद्योतकत्ववाचकत्वविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria