Declension table of ?upasaṃyata

Deva

MasculineSingularDualPlural
Nominativeupasaṃyataḥ upasaṃyatau upasaṃyatāḥ
Vocativeupasaṃyata upasaṃyatau upasaṃyatāḥ
Accusativeupasaṃyatam upasaṃyatau upasaṃyatān
Instrumentalupasaṃyatena upasaṃyatābhyām upasaṃyataiḥ upasaṃyatebhiḥ
Dativeupasaṃyatāya upasaṃyatābhyām upasaṃyatebhyaḥ
Ablativeupasaṃyatāt upasaṃyatābhyām upasaṃyatebhyaḥ
Genitiveupasaṃyatasya upasaṃyatayoḥ upasaṃyatānām
Locativeupasaṃyate upasaṃyatayoḥ upasaṃyateṣu

Compound upasaṃyata -

Adverb -upasaṃyatam -upasaṃyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria