सुबन्तावली ?उपसंयत

Roma

पुमान्एकद्विबहु
प्रथमाउपसंयतः उपसंयतौ उपसंयताः
सम्बोधनम्उपसंयत उपसंयतौ उपसंयताः
द्वितीयाउपसंयतम् उपसंयतौ उपसंयतान्
तृतीयाउपसंयतेन उपसंयताभ्याम् उपसंयतैः उपसंयतेभिः
चतुर्थीउपसंयताय उपसंयताभ्याम् उपसंयतेभ्यः
पञ्चमीउपसंयतात् उपसंयताभ्याम् उपसंयतेभ्यः
षष्ठीउपसंयतस्य उपसंयतयोः उपसंयतानाम्
सप्तमीउपसंयते उपसंयतयोः उपसंयतेषु

समास उपसंयत

अव्यय ॰उपसंयतम् ॰उपसंयतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria