Declension table of upasampad_2

Deva

FeminineSingularDualPlural
Nominativeupasampāt upasampadī upasampādau upasampādaḥ
Vocativeupasampāt upasampādau upasampādaḥ
Accusativeupasampādam upasampādau upasampādaḥ
Instrumentalupasampadā upasampādbhyām upasampādbhiḥ
Dativeupasampade upasampādbhyām upasampādbhyaḥ
Ablativeupasampadaḥ upasampādbhyām upasampādbhyaḥ
Genitiveupasampadaḥ upasampādoḥ upasampādām
Locativeupasampadi upasampādoḥ upasampātsu

Compound upasampat -

Adverb -upasampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria