सुबन्तावली उपसङ्क्रान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाउपसङ्क्रान्ता उपसङ्क्रान्ते उपसङ्क्रान्ताः
सम्बोधनम्उपसङ्क्रान्ते उपसङ्क्रान्ते उपसङ्क्रान्ताः
द्वितीयाउपसङ्क्रान्ताम् उपसङ्क्रान्ते उपसङ्क्रान्ताः
तृतीयाउपसङ्क्रान्तया उपसङ्क्रान्ताभ्याम् उपसङ्क्रान्ताभिः
चतुर्थीउपसङ्क्रान्तायै उपसङ्क्रान्ताभ्याम् उपसङ्क्रान्ताभ्यः
पञ्चमीउपसङ्क्रान्तायाः उपसङ्क्रान्ताभ्याम् उपसङ्क्रान्ताभ्यः
षष्ठीउपसङ्क्रान्तायाः उपसङ्क्रान्तयोः उपसङ्क्रान्तानाम्
सप्तमीउपसङ्क्रान्तायाम् उपसङ्क्रान्तयोः उपसङ्क्रान्तासु

अव्यय ॰उपसङ्क्रान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria