Declension table of ?upasaṅkrāntā

Deva

FeminineSingularDualPlural
Nominativeupasaṅkrāntā upasaṅkrānte upasaṅkrāntāḥ
Vocativeupasaṅkrānte upasaṅkrānte upasaṅkrāntāḥ
Accusativeupasaṅkrāntām upasaṅkrānte upasaṅkrāntāḥ
Instrumentalupasaṅkrāntayā upasaṅkrāntābhyām upasaṅkrāntābhiḥ
Dativeupasaṅkrāntāyai upasaṅkrāntābhyām upasaṅkrāntābhyaḥ
Ablativeupasaṅkrāntāyāḥ upasaṅkrāntābhyām upasaṅkrāntābhyaḥ
Genitiveupasaṅkrāntāyāḥ upasaṅkrāntayoḥ upasaṅkrāntānām
Locativeupasaṅkrāntāyām upasaṅkrāntayoḥ upasaṅkrāntāsu

Adverb -upasaṅkrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria