Declension table of upasaṃhāraṇa

Deva

NeuterSingularDualPlural
Nominativeupasaṃhāraṇam upasaṃhāraṇe upasaṃhāraṇāni
Vocativeupasaṃhāraṇa upasaṃhāraṇe upasaṃhāraṇāni
Accusativeupasaṃhāraṇam upasaṃhāraṇe upasaṃhāraṇāni
Instrumentalupasaṃhāraṇena upasaṃhāraṇābhyām upasaṃhāraṇaiḥ
Dativeupasaṃhāraṇāya upasaṃhāraṇābhyām upasaṃhāraṇebhyaḥ
Ablativeupasaṃhāraṇāt upasaṃhāraṇābhyām upasaṃhāraṇebhyaḥ
Genitiveupasaṃhāraṇasya upasaṃhāraṇayoḥ upasaṃhāraṇānām
Locativeupasaṃhāraṇe upasaṃhāraṇayoḥ upasaṃhāraṇeṣu

Compound upasaṃhāraṇa -

Adverb -upasaṃhāraṇam -upasaṃhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria