Declension table of upasaṃhṛti

Deva

FeminineSingularDualPlural
Nominativeupasaṃhṛtiḥ upasaṃhṛtī upasaṃhṛtayaḥ
Vocativeupasaṃhṛte upasaṃhṛtī upasaṃhṛtayaḥ
Accusativeupasaṃhṛtim upasaṃhṛtī upasaṃhṛtīḥ
Instrumentalupasaṃhṛtyā upasaṃhṛtibhyām upasaṃhṛtibhiḥ
Dativeupasaṃhṛtyai upasaṃhṛtaye upasaṃhṛtibhyām upasaṃhṛtibhyaḥ
Ablativeupasaṃhṛtyāḥ upasaṃhṛteḥ upasaṃhṛtibhyām upasaṃhṛtibhyaḥ
Genitiveupasaṃhṛtyāḥ upasaṃhṛteḥ upasaṃhṛtyoḥ upasaṃhṛtīnām
Locativeupasaṃhṛtyām upasaṃhṛtau upasaṃhṛtyoḥ upasaṃhṛtiṣu

Compound upasaṃhṛti -

Adverb -upasaṃhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria