सुबन्तावली ?उपसङ्गमन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसङ्गमनम् उपसङ्गमने उपसङ्गमनानि
सम्बोधनम्उपसङ्गमन उपसङ्गमने उपसङ्गमनानि
द्वितीयाउपसङ्गमनम् उपसङ्गमने उपसङ्गमनानि
तृतीयाउपसङ्गमनेन उपसङ्गमनाभ्याम् उपसङ्गमनैः
चतुर्थीउपसङ्गमनाय उपसङ्गमनाभ्याम् उपसङ्गमनेभ्यः
पञ्चमीउपसङ्गमनात् उपसङ्गमनाभ्याम् उपसङ्गमनेभ्यः
षष्ठीउपसङ्गमनस्य उपसङ्गमनयोः उपसङ्गमनानाम्
सप्तमीउपसङ्गमने उपसङ्गमनयोः उपसङ्गमनेषु

समास उपसङ्गमन

अव्यय ॰उपसङ्गमनम् ॰उपसङ्गमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria