Declension table of ?upasaṅgamana

Deva

NeuterSingularDualPlural
Nominativeupasaṅgamanam upasaṅgamane upasaṅgamanāni
Vocativeupasaṅgamana upasaṅgamane upasaṅgamanāni
Accusativeupasaṅgamanam upasaṅgamane upasaṅgamanāni
Instrumentalupasaṅgamanena upasaṅgamanābhyām upasaṅgamanaiḥ
Dativeupasaṅgamanāya upasaṅgamanābhyām upasaṅgamanebhyaḥ
Ablativeupasaṅgamanāt upasaṅgamanābhyām upasaṅgamanebhyaḥ
Genitiveupasaṅgamanasya upasaṅgamanayoḥ upasaṅgamanānām
Locativeupasaṅgamane upasaṅgamanayoḥ upasaṅgamaneṣu

Compound upasaṅgamana -

Adverb -upasaṅgamanam -upasaṅgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria