सुबन्तावली उपसङ्गृहीतRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | उपसङ्गृहीतम् | उपसङ्गृहीते | उपसङ्गृहीतानि |
सम्बोधनम् | उपसङ्गृहीत | उपसङ्गृहीते | उपसङ्गृहीतानि |
द्वितीया | उपसङ्गृहीतम् | उपसङ्गृहीते | उपसङ्गृहीतानि |
तृतीया | उपसङ्गृहीतेन | उपसङ्गृहीताभ्याम् | उपसङ्गृहीतैः |
चतुर्थी | उपसङ्गृहीताय | उपसङ्गृहीताभ्याम् | उपसङ्गृहीतेभ्यः |
पञ्चमी | उपसङ्गृहीतात् | उपसङ्गृहीताभ्याम् | उपसङ्गृहीतेभ्यः |
षष्ठी | उपसङ्गृहीतस्य | उपसङ्गृहीतयोः | उपसङ्गृहीतानाम् |
सप्तमी | उपसङ्गृहीते | उपसङ्गृहीतयोः | उपसङ्गृहीतेषु |