Declension table of ?upasaṅgṛhīta

Deva

NeuterSingularDualPlural
Nominativeupasaṅgṛhītam upasaṅgṛhīte upasaṅgṛhītāni
Vocativeupasaṅgṛhīta upasaṅgṛhīte upasaṅgṛhītāni
Accusativeupasaṅgṛhītam upasaṅgṛhīte upasaṅgṛhītāni
Instrumentalupasaṅgṛhītena upasaṅgṛhītābhyām upasaṅgṛhītaiḥ
Dativeupasaṅgṛhītāya upasaṅgṛhītābhyām upasaṅgṛhītebhyaḥ
Ablativeupasaṅgṛhītāt upasaṅgṛhītābhyām upasaṅgṛhītebhyaḥ
Genitiveupasaṅgṛhītasya upasaṅgṛhītayoḥ upasaṅgṛhītānām
Locativeupasaṅgṛhīte upasaṅgṛhītayoḥ upasaṅgṛhīteṣu

Compound upasaṅgṛhīta -

Adverb -upasaṅgṛhītam -upasaṅgṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria