Declension table of upasṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeupasṛṣṭaḥ upasṛṣṭau upasṛṣṭāḥ
Vocativeupasṛṣṭa upasṛṣṭau upasṛṣṭāḥ
Accusativeupasṛṣṭam upasṛṣṭau upasṛṣṭān
Instrumentalupasṛṣṭena upasṛṣṭābhyām upasṛṣṭaiḥ upasṛṣṭebhiḥ
Dativeupasṛṣṭāya upasṛṣṭābhyām upasṛṣṭebhyaḥ
Ablativeupasṛṣṭāt upasṛṣṭābhyām upasṛṣṭebhyaḥ
Genitiveupasṛṣṭasya upasṛṣṭayoḥ upasṛṣṭānām
Locativeupasṛṣṭe upasṛṣṭayoḥ upasṛṣṭeṣu

Compound upasṛṣṭa -

Adverb -upasṛṣṭam -upasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria