Declension table of uparūpaka

Deva

NeuterSingularDualPlural
Nominativeuparūpakam uparūpake uparūpakāṇi
Vocativeuparūpaka uparūpake uparūpakāṇi
Accusativeuparūpakam uparūpake uparūpakāṇi
Instrumentaluparūpakeṇa uparūpakābhyām uparūpakaiḥ
Dativeuparūpakāya uparūpakābhyām uparūpakebhyaḥ
Ablativeuparūpakāt uparūpakābhyām uparūpakebhyaḥ
Genitiveuparūpakasya uparūpakayoḥ uparūpakāṇām
Locativeuparūpake uparūpakayoḥ uparūpakeṣu

Compound uparūpaka -

Adverb -uparūpakam -uparūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria