Declension table of uparudha

Deva

NeuterSingularDualPlural
Nominativeuparudham uparudhe uparudhāni
Vocativeuparudha uparudhe uparudhāni
Accusativeuparudham uparudhe uparudhāni
Instrumentaluparudhena uparudhābhyām uparudhaiḥ
Dativeuparudhāya uparudhābhyām uparudhebhyaḥ
Ablativeuparudhāt uparudhābhyām uparudhebhyaḥ
Genitiveuparudhasya uparudhayoḥ uparudhānām
Locativeuparudhe uparudhayoḥ uparudheṣu

Compound uparudha -

Adverb -uparudham -uparudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria