Declension table of uparudha

Deva

MasculineSingularDualPlural
Nominativeuparudhaḥ uparudhau uparudhāḥ
Vocativeuparudha uparudhau uparudhāḥ
Accusativeuparudham uparudhau uparudhān
Instrumentaluparudhena uparudhābhyām uparudhaiḥ uparudhebhiḥ
Dativeuparudhāya uparudhābhyām uparudhebhyaḥ
Ablativeuparudhāt uparudhābhyām uparudhebhyaḥ
Genitiveuparudhasya uparudhayoḥ uparudhānām
Locativeuparudhe uparudhayoḥ uparudheṣu

Compound uparudha -

Adverb -uparudham -uparudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria