Declension table of uparimartya

Deva

MasculineSingularDualPlural
Nominativeuparimartyaḥ uparimartyau uparimartyāḥ
Vocativeuparimartya uparimartyau uparimartyāḥ
Accusativeuparimartyam uparimartyau uparimartyān
Instrumentaluparimartyena uparimartyābhyām uparimartyaiḥ uparimartyebhiḥ
Dativeuparimartyāya uparimartyābhyām uparimartyebhyaḥ
Ablativeuparimartyāt uparimartyābhyām uparimartyebhyaḥ
Genitiveuparimartyasya uparimartyayoḥ uparimartyānām
Locativeuparimartye uparimartyayoḥ uparimartyeṣu

Compound uparimartya -

Adverb -uparimartyam -uparimartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria