Declension table of uparata

Deva

NeuterSingularDualPlural
Nominativeuparatam uparate uparatāni
Vocativeuparata uparate uparatāni
Accusativeuparatam uparate uparatāni
Instrumentaluparatena uparatābhyām uparataiḥ
Dativeuparatāya uparatābhyām uparatebhyaḥ
Ablativeuparatāt uparatābhyām uparatebhyaḥ
Genitiveuparatasya uparatayoḥ uparatānām
Locativeuparate uparatayoḥ uparateṣu

Compound uparata -

Adverb -uparatam -uparatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria