Declension table of uparama

Deva

MasculineSingularDualPlural
Nominativeuparamaḥ uparamau uparamāḥ
Vocativeuparama uparamau uparamāḥ
Accusativeuparamam uparamau uparamān
Instrumentaluparameṇa uparamābhyām uparamaiḥ uparamebhiḥ
Dativeuparamāya uparamābhyām uparamebhyaḥ
Ablativeuparamāt uparamābhyām uparamebhyaḥ
Genitiveuparamasya uparamayoḥ uparamāṇām
Locativeuparame uparamayoḥ uparameṣu

Compound uparama -

Adverb -uparamam -uparamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria