Declension table of uparakṣa

Deva

MasculineSingularDualPlural
Nominativeuparakṣaḥ uparakṣau uparakṣāḥ
Vocativeuparakṣa uparakṣau uparakṣāḥ
Accusativeuparakṣam uparakṣau uparakṣān
Instrumentaluparakṣeṇa uparakṣābhyām uparakṣaiḥ uparakṣebhiḥ
Dativeuparakṣāya uparakṣābhyām uparakṣebhyaḥ
Ablativeuparakṣāt uparakṣābhyām uparakṣebhyaḥ
Genitiveuparakṣasya uparakṣayoḥ uparakṣāṇām
Locativeuparakṣe uparakṣayoḥ uparakṣeṣu

Compound uparakṣa -

Adverb -uparakṣam -uparakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria